Original

सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः ।स व्यूहराजो विबभौ देवासुरचमूपमः ॥ २५ ॥

Segmented

सादिभिः स्यन्दनैः नागैः अधिकम् समलंकृतैः स व्यूह-राजः विबभौ देव-असुर-चमू-उपमः

Analysis

Word Lemma Parse
सादिभिः सादिन् pos=n,g=m,c=3,n=p
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
अधिकम् अधिक pos=a,g=n,c=2,n=s
समलंकृतैः समलंकृ pos=va,g=m,c=3,n=p,f=part
तद् pos=n,g=m,c=1,n=s
व्यूह व्यूह pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
चमू चमू pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s