Original

तेषां पदातिनागानां पादरक्षाः सहस्रशः ।पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ॥ २४ ॥

Segmented

तेषाम् पदाति-नागानाम् पादरक्षाः सहस्रशः पट्टिश-असि-धराः शूरा बभूवुः अनिवर्तिनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पदाति पदाति pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
पादरक्षाः पादरक्ष pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
पट्टिश पट्टिश pos=n,comp=y
असि असि pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=1,n=p