Original

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः ।सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥ २३ ॥

Segmented

ते ध्वजैः वैजयन्तीभिः ज्वलद्भिः परम-आयुधैः सादिभिः च आस्थिताः रेजुः द्रुमवन्त इव अचलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
वैजयन्तीभिः वैजयन्ती pos=n,g=f,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=n,c=3,n=p,f=part
परम परम pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
सादिभिः सादिन् pos=n,g=m,c=3,n=p
pos=i
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
रेजुः राज् pos=v,p=3,n=p,l=lit
द्रुमवन्त द्रुमवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p