Original

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः ।नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ।अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥ २२ ॥

Segmented

अश्वत्थामा कुरूणाम् च ये प्रवीरा महा-रथाः नित्य-मत्ताः च मातङ्गाः शूरैः म्लेच्छैः अधिष्ठिताः अन्वयुस् तद् रथ-अनीकम् क्षरन्त इव तोयदाः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
प्रवीरा प्रवीर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
pos=i
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
म्लेच्छैः म्लेच्छ pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
अन्वयुस् अनुया pos=v,p=3,n=p,l=lun
तद् तद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
क्षरन्त क्षर् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p