Original

तमन्वयान्महाराज स्वयं दुर्योधनो नृपः ।चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ॥ २० ॥

Segmented

तम् अन्वयान् महा-राज स्वयम् दुर्योधनो नृपः चित्र-अश्वेभिः चित्र-संनाहैः सोदर्यैः अभिरक्षितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वयान् अनुया pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
संनाहैः संनाह pos=n,g=m,c=3,n=p
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part