Original

प्रययौ रथघोषेण सिंहनादरवेण च ।वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ २ ॥

Segmented

प्रययौ रथ-घोषेण सिंहनाद-रवेण च वादित्राणाम् च निनदैः कम्पयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
प्रययौ प्रया pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सिंहनाद सिंहनाद pos=n,comp=y
रवेण रव pos=n,g=m,c=3,n=s
pos=i
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निनदैः निनद pos=n,g=m,c=3,n=p
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s