Original

अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः ।महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ।दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥ १९ ॥

Segmented

अयः-रत्नि महा-बाहुः सूर्य-वैश्वानर-द्युतिः महा-द्विप-स्कन्ध-गतः पिङ्गलः प्रिय-दर्शनः दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
रत्नि रत्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्विप द्विप pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पिङ्गलः पिङ्गल pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i