Original

मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः ।चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ॥ १७ ॥

Segmented

मध्ये सेना-मुखम् कर्णो व्यवातिष्ठत दंशितः चित्र-वर्म-अङ्गदः स्रग्वी पालयन् ध्वजिनी-मुखम्

Analysis

Word Lemma Parse
मध्ये मध्ये pos=i
सेना सेना pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यवातिष्ठत व्यवस्था pos=v,p=3,n=s,l=lan
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
चित्र चित्र pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
ध्वजिनी ध्वजिनी pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s