Original

निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः ।आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥ १६ ॥

Segmented

निदेशात् सूतपुत्रस्य स रथाः स अश्व-पत्ति आह्वयन्तो ऽर्जुनम् तस्थुः केशवम् च महा-बलम्

Analysis

Word Lemma Parse
निदेशात् निदेश pos=n,g=m,c=5,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=1,n=p
आह्वयन्तो आह्वा pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s