Original

समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः ।तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ॥ १५ ॥

Segmented

समुच्चितास् तव सुतैः कृष्ण-अर्जुन-जिघांसवः तेषाम् प्रपक्षः काम्बोजाः शकाः च यवनैः सह

Analysis

Word Lemma Parse
समुच्चितास् समुच्चि pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
कृष्ण कृष्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रपक्षः प्रपक्ष pos=n,g=m,c=1,n=s
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
शकाः शक pos=n,g=m,c=1,n=p
pos=i
यवनैः यवन pos=n,g=m,c=3,n=p
सह सह pos=i