Original

चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् ।संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ॥ १४ ॥

Segmented

चतुस्त्रिंशत् सहस्राणि रथानाम् अनिवर्तिनाम् संशप्तका युद्ध-शौण्डाः वामम् पार्श्वम् अपालयन्

Analysis

Word Lemma Parse
चतुस्त्रिंशत् चतुस्त्रिंशत् pos=n,g=f,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
संशप्तका संशप्तक pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डाः शौण्ड pos=a,g=m,c=1,n=p
वामम् वाम pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
अपालयन् पालय् pos=v,p=3,n=p,l=lan