Original

गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः ।शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥ १३ ॥

Segmented

गान्धारिभिः असंभ्रान्तैः पार्वतीयैः च दुर्जयैः शलभानाम् इव व्रातैः पिशाचैः इव दुर्दृशैः

Analysis

Word Lemma Parse
गान्धारिभिः गान्धारि pos=n,g=m,c=3,n=p
असंभ्रान्तैः असम्भ्रान्त pos=a,g=m,c=3,n=p
पार्वतीयैः पार्वतीय pos=n,g=m,c=3,n=p
pos=i
दुर्जयैः दुर्जय pos=a,g=m,c=3,n=p
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
व्रातैः व्रात pos=n,g=m,c=3,n=p
पिशाचैः पिशाच pos=n,g=m,c=3,n=p
इव इव pos=i
दुर्दृशैः दुर्दृश pos=a,g=m,c=3,n=p