Original

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः ।सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ॥ १२ ॥

Segmented

तेषाम् प्रपक्षे शकुनिः उलूकः च महा-रथः सादिभिः विमल-प्रासैः ते अनीकम् अरक्षताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रपक्षे प्रपक्ष pos=n,g=m,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उलूकः उलूक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सादिभिः सादिन् pos=n,g=m,c=3,n=p
विमल विमल pos=a,comp=y
प्रासैः प्रास pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अनीकम् अनीक pos=n,g=m,c=2,n=s
अरक्षताम् रक्ष् pos=v,p=3,n=d,l=lan