Original

कृपः शारद्वतो राजन्मागधश्च तरस्विनः ।सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥ ११ ॥

Segmented

कृपः शारद्वतो राजन् मागधः च तरस्विनः सात्वतः कृतवर्मा च दक्षिणम् पक्षम् आश्रिताः

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
सात्वतः सात्वत pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part