Original

संजय उवाच ।शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः ।परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा ॥ १० ॥

Segmented

संजय उवाच शृणु व्यूहस्य रचनाम् अर्जुनः च यथा गतः परिदाय नृपम् तेभ्यः संग्रामः च अभवत् यथा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
रचनाम् रचना pos=n,g=f,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
परिदाय परिदा pos=vi
नृपम् नृप pos=n,g=m,c=2,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
संग्रामः संग्राम pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
यथा यथा pos=i