Original

तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः ।बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥ ९ ॥

Segmented

तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद् द्विजोत्तमः बाह्लीक-देशम् मद्रांः च कुत्सयन् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
पुरावृत्ताः पुरावृत्त pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
काश्चिद् कश्चित् pos=n,g=f,c=2,n=p
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
बाह्लीक वाह्लीक pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
मद्रांः मद्र pos=n,g=m,c=2,n=p
pos=i
कुत्सयन् कुत्सय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan