Original

संजय उवाच ।कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् ।पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ॥ ८८ ॥

Segmented

संजय उवाच कर्णो ऽपि न उत्तरम् प्राह शल्यो ऽप्य् अभिमुखः परान् पुनः प्रहस्य राधेयः पुनः याहि इति अचोदयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
शल्यो शल्य pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
प्रहस्य प्रहस् pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan