Original

परवाच्येषु निपुणः सर्वो भवति सर्वदा ।आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ॥ ८७ ॥

Segmented

पर-वाच्येषु निपुणः सर्वो भवति सर्वदा आत्म-वाच्यम् न जानीते जानन्न् अपि विमुह्यति

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
वाच्येषु वाच्य pos=n,g=n,c=7,n=p
निपुणः निपुण pos=a,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i
आत्म आत्मन् pos=n,comp=y
वाच्यम् वाच्य pos=n,g=n,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
विमुह्यति विमुह् pos=v,p=3,n=s,l=lat