Original

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ ८५ ॥

Segmented

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः वैश्याः शूद्रास् तथा कर्ण स्त्रियः साध्व्यः च सुव्रताः

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
सन्ति अस् pos=v,p=3,n=p,l=lat
सर्वत्र सर्वत्र pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्रास् शूद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
साध्व्यः साधु pos=a,g=f,c=1,n=p
pos=i
सुव्रताः सुव्रत pos=a,g=f,c=1,n=p