Original

रथातिरथसंख्यायां यत्त्वा भीष्मस्तदाब्रवीत् ।तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥ ८४ ॥

Segmented

रथ-अतिरथ-सङ्ख्यायाम् यत् त्वा भीष्मस् तदा ब्रवीत् तान् विदित्वा आत्मनः दोषान् निर्मन्युः भव मा क्रुधः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अतिरथ अतिरथ pos=n,comp=y
सङ्ख्यायाम् संख्या pos=n,g=f,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
भीष्मस् भीष्म pos=n,g=m,c=1,n=s
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
निर्मन्युः निर्मन्यु pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug