Original

एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः ।स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ॥ ८२ ॥

Segmented

एतज् ज्ञात्वा जोषम् आस्स्व प्रतीपम् मा स्म वै कृथाः स त्वाम् पूर्वम् अहम् हत्वा हनिष्ये केशव-अर्जुनौ

Analysis

Word Lemma Parse
एतज् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
प्रतीपम् प्रतीप pos=n,g=m,c=2,n=s
मा मा pos=i
स्म स्म pos=i
वै वै pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d