Original

प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः ।स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥ ८१ ॥

Segmented

प्रतिरब्धास् तु बाह्लीका न च केचन मद्रकाः स त्वम् एतादृशः शल्य न उत्तरम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
प्रतिरब्धास् प्रतिरभ् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
बाह्लीका वाह्लीक pos=n,g=m,c=1,n=p
pos=i
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एतादृशः एतादृश pos=a,g=m,c=1,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat