Original

सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः ।म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः ॥ ८० ॥

Segmented

सर्व-ज्ञाः यवना राजञ् शूराः च एव विशेषतः म्लेच्छाः स्व-संज्ञा-नियताः न अनुक्तः इतरो जनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यवना यवन pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शूराः शूर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
संज्ञा संज्ञा pos=n,comp=y
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
pos=i
अनुक्तः अनुक्त pos=a,g=m,c=1,n=s
इतरो इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s