Original

इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ।अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ।पार्वतीयाश्च विषमा यथैव गिरयस्तथा ॥ ७९ ॥

Segmented

इङ्गित-ज्ञाः च मगधाः प्रेक्षित-ज्ञाः च कोसलाः अर्धोक्ताः कुरु-पाञ्चालाः शाल्वाः कृत्स्न-अनुशासनाः पार्वतीयाः च विषमा यथा एव गिरयस् तथा

Analysis

Word Lemma Parse
इङ्गित इङ्गित pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
मगधाः मगध pos=n,g=m,c=1,n=p
प्रेक्षित प्रेक्षित pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
कोसलाः कोसल pos=n,g=m,c=1,n=p
अर्धोक्ताः अर्धोक्त pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
शाल्वाः शाल्व pos=n,g=m,c=1,n=p
कृत्स्न कृत्स्न pos=a,comp=y
अनुशासनाः अनुशासन pos=n,g=m,c=1,n=p
पार्वतीयाः पार्वतीय pos=n,g=m,c=1,n=p
pos=i
विषमा विषम pos=a,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
गिरयस् गिरि pos=n,g=m,c=1,n=p
तथा तथा pos=i