Original

रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः ।ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ॥ ७८ ॥

Segmented

रक्षः-पिशाचान् हिमवान् गुह्यकान् गन्धमादनः ध्रुवः सर्वाणि भूतानि विष्णुः लोकाञ् जनार्दनः

Analysis

Word Lemma Parse
रक्षः रक्षस् pos=n,comp=y
पिशाचान् पिशाच pos=n,g=m,c=2,n=p
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
गुह्यकान् गुह्यक pos=n,g=m,c=2,n=p
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
लोकाञ् लोक pos=n,g=m,c=2,n=p
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s