Original

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥ ७६ ॥

Segmented

प्राचीम् दिशम् श्रिता देवा जातवेदः-पुरोगमाः दक्षिणाम् पितरो गुप्ताम् यमेन शुभ-कर्मना

Analysis

Word Lemma Parse
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
श्रिता श्रि pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
जातवेदः जातवेदस् pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
पितरो पितृ pos=n,g=,c=1,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
यमेन यम pos=n,g=m,c=3,n=s
शुभ शुभ pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s