Original

आ पाञ्चालेभ्यः कुरवो नैमिषाश्च मत्स्याश्चैवाप्यथ जानन्ति धर्मम् ।कलिङ्गकाश्चाङ्गका मागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥ ७५ ॥

Segmented

आ पाञ्चालेभ्यः कुरवो नैमिषाः च मत्स्याः च एव अपि अथ जानन्ति धर्मम् कलिङ्गकाः च आङ्गकाः मागधाः च शिष्टान् धर्मान् उपजीवन्ति वृद्धाः

Analysis

Word Lemma Parse
pos=i
पाञ्चालेभ्यः पाञ्चाल pos=n,g=m,c=5,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
नैमिषाः नैमिष pos=n,g=m,c=1,n=p
pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अपि अपि pos=i
अथ अथ pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
कलिङ्गकाः कलिङ्गक pos=n,g=m,c=1,n=p
pos=i
आङ्गकाः आङ्गक pos=a,g=m,c=1,n=p
मागधाः मागध pos=n,g=m,c=1,n=p
pos=i
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
धर्मान् धर्म pos=n,g=m,c=2,n=p
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p