Original

कृतघ्नता परवित्तापहारः सुरापानं गुरुदारावमर्शः ।येषां धर्मस्तान्प्रति नास्त्यधर्म आरट्टकान्पाञ्चनदान्धिगस्तु ॥ ७४ ॥

Segmented

कृतघ्न-ता पर-वित्त-अपहारः सुरा-पानम् गुरु-दार-अवमर्शः येषाम् धर्मस् तान् प्रति न अस्ति अधर्म आरट्टकान् पाञ्चनदान् धिग् अस्तु

Analysis

Word Lemma Parse
कृतघ्न कृतघ्न pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
वित्त वित्त pos=n,comp=y
अपहारः अपहार pos=n,g=m,c=1,n=s
सुरा सुरा pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
अवमर्शः अवमर्श pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
धर्मस् धर्म pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधर्म अधर्म pos=n,g=m,c=1,n=s
आरट्टकान् आरट्टक pos=a,g=m,c=2,n=p
पाञ्चनदान् पाञ्चनद pos=a,g=m,c=2,n=p
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot