Original

ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः सत्यं मत्स्याः शूरसेनाश्च यज्ञः ।प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः ॥ ७३ ॥

Segmented

ब्राह्मम् पाञ्चालाः कौरवेयाः स्व-धर्मः सत्यम् मत्स्याः शूरसेनाः च यज्ञः प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्राच्या प्राच्य pos=a,g=m,c=1,n=p
दासा दास pos=n,g=m,c=1,n=p
वृषला वृषल pos=n,g=m,c=1,n=p
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
स्तेना स्तेन pos=n,g=m,c=1,n=p
बाह्लीकाः वाह्लीक pos=n,g=m,c=1,n=p
संकरा संकर pos=n,g=m,c=1,n=p
वै वै pos=i
सुराष्ट्राः सुराष्ट्र pos=n,g=m,c=1,n=p