Original

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ॥ ७२ ॥

Segmented

इति रक्ष-उपसृष्टेषु विष-वीर्य-हतेषु च राक्षसम् भेषजम् प्रोक्तम् संसिद्धम् वचन-उत्तरम्

Analysis

Word Lemma Parse
इति इति pos=i
रक्ष रक्ष pos=n,comp=y
उपसृष्टेषु उपसृज् pos=va,g=m,c=7,n=p,f=part
विष विष pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
pos=i
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
भेषजम् भेषज pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
संसिद्धम् संसिध् pos=va,g=n,c=1,n=s,f=part
वचन वचन pos=n,comp=y
उत्तरम् उत्तर pos=n,g=n,c=1,n=s