Original

राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥ ७१ ॥

Segmented

राज-याजक-याज्यानाम् मद्रकाणाम् च यन् मलम् तद् भवेद् वै तव मलम् यद्य् अस्मान् न विमुञ्चसि

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
याजक याजक pos=n,comp=y
याज्यानाम् याज्य pos=n,g=m,c=6,n=p
मद्रकाणाम् मद्रक pos=n,g=m,c=6,n=p
pos=i
यन् यद् pos=n,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
मलम् मल pos=n,g=n,c=1,n=s
यद्य् यदि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
विमुञ्चसि विमुच् pos=v,p=2,n=s,l=lat