Original

इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप ।संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥ ७ ॥

Segmented

इदम् तु मे त्वम् एकाग्रः शृणु मद्र-जनाधिपैः संनिधौ धृतराष्ट्रस्य प्रोच्यमानम् मया श्रुतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मद्र मद्र pos=n,comp=y
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part