Original

क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् ।मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥ ६८ ॥

Segmented

क्षत्रियस्य मलम् भैक्षम् ब्राह्मणस्य अनृतम् मलम् मलम् पृथिव्या बाह्लीकाः स्त्रीणाम् मद्र-स्त्रियः मलम्

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
मलम् मल pos=n,g=n,c=1,n=s
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
बाह्लीकाः वाह्लीक pos=n,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
मद्र मद्र pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
मलम् मल pos=n,g=n,c=1,n=s