Original

व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् ।इति पाञ्चनदं धर्ममवमेने पितामहः ।स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ॥ ६६ ॥

Segmented

व्रात्यानाम् दाशमीयानाम् कृते ऽप्य् अशुभ-कर्मणाम् इति पाञ्चनदम् धर्मम् अवमेने पितामहः स्वधर्म-स्थेषु वर्णेषु सो ऽप्य् एतम् न अभिपूजयेत्

Analysis

Word Lemma Parse
व्रात्यानाम् व्रात्य pos=n,g=m,c=6,n=p
दाशमीयानाम् दाशमीय pos=n,g=m,c=6,n=p
कृते कृते pos=i
ऽप्य् अपि pos=i
अशुभ अशुभ pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
इति इति pos=i
पाञ्चनदम् पाञ्चनद pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवमेने अवमन् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
स्वधर्म स्वधर्म pos=n,comp=y
स्थेषु स्थ pos=a,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
pos=i
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin