Original

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥ ६५ ॥

Segmented

पूज्यमाने पुरा धर्मे सर्व-देशेषु शाश्वते धर्मम् पाञ्चनदम् दृष्ट्वा धिग् इत्य् आह पितामहः

Analysis

Word Lemma Parse
पूज्यमाने पूजय् pos=va,g=m,c=7,n=s,f=part
पुरा पुरा pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
देशेषु देश pos=n,g=m,c=7,n=p
शाश्वते शाश्वत pos=a,g=m,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पाञ्चनदम् पाञ्चनद pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
धिग् धिक् pos=i
इत्य् इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s