Original

अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ॥ ६४ ॥

Segmented

अथ वा दुष्कृतस्य त्वम् हर्ता तेषाम् अरक्षिता रक्षिता पुण्य-भाज् राजा प्रजानाम् त्वम् त्व् अपुण्य-भाज्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
दुष्कृतस्य दुष्कृत pos=n,g=n,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हर्ता हर्तृ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अरक्षिता अरक्षितृ pos=a,g=m,c=1,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अपुण्य अपुण्य pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s