Original

एवं विद्वन्धर्मकथांश्च राजंस्तूष्णींभूतो जडवच्छल्य भूयाः ।त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥ ६३ ॥

Segmented

एवम् विद्वन् धर्म-कथा च राजंस् तूष्णींभूतो जड-वत् शल्यैः भूयाः त्वम् तस्य गोप्ता च जनस्य राजा षः-भाग-हर्ता शुभ-दुष्कृतस्य

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
कथा कथा pos=n,g=m,c=2,n=p
pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
तूष्णींभूतो तूष्णींभूत pos=a,g=m,c=1,n=s
जड जड pos=a,comp=y
वत् वत् pos=i
शल्यैः शल्य pos=n,g=m,c=8,n=s
भूयाः भू pos=v,p=2,n=s,l=ashirlin
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
pos=i
जनस्य जन pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
भाग भाग pos=n,comp=y
हर्ता हर्तृ pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
दुष्कृतस्य दुष्कृत pos=n,g=n,c=6,n=s