Original

आ मत्स्येभ्यः कुरुपाञ्चालदेश्या आ नैमिषाच्चेदयो ये विशिष्टाः ।धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पञ्चनदांश्च जिह्मान् ॥ ६२ ॥

Segmented

आ मत्स्येभ्यः कुरु-पाञ्चाल-देश्याः आ नैमिषाच् चेदयो ये विशिष्टाः धर्मम् पुराणम् उपजीवन्ति सन्तो मद्रान् ऋते पञ्चनदांः च जिह्मान्

Analysis

Word Lemma Parse
pos=i
मत्स्येभ्यः मत्स्य pos=n,g=m,c=5,n=p
कुरु कुरु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
देश्याः देश्य pos=a,g=m,c=1,n=p
pos=i
नैमिषाच् नैमिष pos=n,g=n,c=5,n=s
चेदयो चेदि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
सन्तो सत् pos=a,g=m,c=1,n=p
मद्रान् मद्र pos=n,g=m,c=2,n=p
ऋते ऋते pos=i
पञ्चनदांः पञ्चनद pos=n,g=m,c=2,n=p
pos=i
जिह्मान् जिह्म pos=a,g=m,c=2,n=p