Original

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ॥ ६१ ॥

Segmented

चेदयः च महाभागा धर्मम् जानन्ति शाश्वतम् नाना देशेषु सन्तः च प्रायो बाह्या लयाद् ऋते

Analysis

Word Lemma Parse
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
नाना नाना pos=i
देशेषु देश pos=n,g=m,c=7,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रायो प्रायस् pos=i
बाह्या बाह्य pos=a,g=m,c=1,n=p
लयाद् लय pos=n,g=m,c=5,n=s
ऋते ऋते pos=i