Original

कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः ।कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ॥ ६० ॥

Segmented

कुरवः सह पाञ्चालाः शाल्वा मत्स्याः स नैमिषाः कोसलाः काशयो ऽङ्गाः च कलिङ्गा मगधास् तथा

Analysis

Word Lemma Parse
कुरवः कुरु pos=n,g=m,c=1,n=p
सह सह pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
शाल्वा शाल्व pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
नैमिषाः नैमिष pos=n,g=m,c=1,n=p
कोसलाः कोसल pos=n,g=m,c=1,n=p
काशयो काशि pos=n,g=m,c=1,n=p
ऽङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
कलिङ्गा कलिङ्ग pos=n,g=m,c=1,n=p
मगधास् मगध pos=n,g=m,c=1,n=p
तथा तथा pos=i