Original

न हि कर्णः समुद्भूतो भयार्थमिह मारिष ।विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥ ६ ॥

Segmented

न हि कर्णः समुद्भूतो भय-अर्थम् इह मारिष विक्रम-अर्थम् अहम् जातो यशः-अर्थम् च तथा एव च

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
समुद्भूतो समुद्भू pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विक्रम विक्रम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i