Original

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ।न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ॥ ५९ ॥

Segmented

बालाम् बन्धुमतीम् यन् माम् अधर्मेण उपगच्छथ तस्मान् नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः न च एव अस्मात् प्रमोक्ष्यध्वम् घोरात् पापान् नर-अधमाः

Analysis

Word Lemma Parse
बालाम् बाल pos=a,g=f,c=2,n=s
बन्धुमतीम् बन्धुमत् pos=a,g=f,c=2,n=s
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
उपगच्छथ उपगम् pos=v,p=2,n=p,l=lat
तस्मान् तस्मात् pos=i
नार्यो नारी pos=n,g=f,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
बन्धक्यो बन्धकी pos=n,g=f,c=1,n=p
वै वै pos=i
कुलेषु कुल pos=n,g=n,c=7,n=p
वः त्वद् pos=n,g=,c=6,n=p
pos=i
pos=i
एव एव pos=i
अस्मात् इदम् pos=n,g=n,c=5,n=s
प्रमोक्ष्यध्वम् प्रमुच् pos=v,p=1,n=s,l=lrn
घोरात् घोर pos=a,g=n,c=5,n=s
पापान् पाप pos=n,g=n,c=5,n=s
नर नर pos=n,comp=y
अधमाः अधम pos=a,g=m,c=8,n=p