Original

सती पुरा हृता काचिदारट्टा किल दस्युभिः ।अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥ ५८ ॥

Segmented

सती पुरा हृता काचिद् आरट्टा किल दस्युभिः अधर्मतः च उपयाता सा तान् अभ्यशपत् ततः

Analysis

Word Lemma Parse
सती सती pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
हृता हृ pos=va,g=f,c=1,n=s,f=part
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आरट्टा आरट्टा pos=n,g=f,c=1,n=s
किल किल pos=i
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
अधर्मतः अधर्म pos=n,g=m,c=5,n=s
pos=i
उपयाता उपया pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभ्यशपत् अभिशप् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i