Original

एतन्मया श्रुतं तत्र धर्मसंकरकारकम् ।कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ ५६ ॥

Segmented

एतन् मया श्रुतम् तत्र धर्म-संकर-कारकम् कृत्स्नाम् अटित्वा पृथिवीम् बाह्लीकेषु विपर्ययः

Analysis

Word Lemma Parse
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
संकर संकर pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
अटित्वा अट् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
बाह्लीकेषु वाह्लीक pos=n,g=m,c=7,n=p
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s