Original

भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः ।गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ॥ ५५ ॥

Segmented

भवत्य् एकः कुले विप्रः शिष्टान् ये काम-चारिणः गान्धारा मद्रकाः च एव बाह्लीकाः के ऽप्य् अचेतसः

Analysis

Word Lemma Parse
भवत्य् भू pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
गान्धारा गान्धार pos=n,g=m,c=1,n=p
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
बाह्लीकाः वाह्लीक pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽप्य् अपि pos=i
अचेतसः अचेतस् pos=a,g=m,c=1,n=p