Original

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ॥ ५४ ॥

Segmented

नापितः च ततो भूत्वा पुनः भवति ब्राह्मणः द्विजो भूत्वा च तत्र एव पुनः दासो ऽपि जायते

Analysis

Word Lemma Parse
नापितः नापित pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
भूत्वा भू pos=vi
पुनः पुनर् pos=i
भवति भू pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
तत्र तत्र pos=i
एव एव pos=i
पुनः पुनर् pos=i
दासो दास pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat