Original

तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः ।वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥ ५३ ॥

Segmented

तत्र एव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः वैश्यः शूद्रः च बाह्लीकस् ततो भवति नापितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
ततो ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
pos=i
बाह्लीकस् वाह्लीक pos=n,g=m,c=1,n=s
ततो ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
नापितः नापित pos=n,g=m,c=1,n=s