Original

अटता तु सदा देशान्नानाधर्मसमाकुलान् ।आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ ५२ ॥

Segmented

अटता तु सदा देशान् नाना धर्म-समाकुलान् आगच्छता महा-राज बाह्लीकेषु निशामितम्

Analysis

Word Lemma Parse
अटता अट् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
सदा सदा pos=i
देशान् देश pos=n,g=m,c=2,n=p
नाना नाना pos=i
धर्म धर्म pos=n,comp=y
समाकुलान् समाकुल pos=a,g=m,c=2,n=p
आगच्छता आगम् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाह्लीकेषु वाह्लीक pos=n,g=m,c=7,n=p
निशामितम् निशामय् pos=va,g=n,c=1,n=s,f=part