Original

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ॥ ५१ ॥

Segmented

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः सर्वे हि ते ऽब्रुवन् धर्मम् यथा उक्तम् वेदपारगैः

Analysis

Word Lemma Parse
pos=i
pos=i
केन केन pos=i
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
विरुध्यन्ते विरुध् pos=v,p=3,n=p,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=p
इमाः इदम् pos=n,g=f,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
धर्मम् धर्म pos=n,g=m,c=2,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p