Original

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ॥ ५० ॥

Segmented

मया हिमवतः शृङ्गम् एकेन अध्युषितम् चिरम् दृष्टाः च बहवो देशा नाना धर्म-समाकुलाः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
अध्युषितम् अधिवस् pos=va,g=n,c=1,n=s,f=part
चिरम् चिरम् pos=i
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
नाना नाना pos=i
धर्म धर्म pos=n,comp=y
समाकुलाः समाकुल pos=a,g=m,c=1,n=p